Searching...

Devi Stotram (Devi Stotram)

Devi Mantram, Devi Sooktam, Devi Stotram, Devi Stotrams, Devi Suktam, Devi Suktam Lyrics, Devi Suktam Text, Devi Suktham, Durga Prayers, Durga Stotrams, Durga Suktam, Durga Suktam Lyrics

Devi Stotram (Devi Stotram) is a salutation to Shakti Devi, the Mother Goddess. This is a 28-verse prayer which describes the eternal energy and divine power of Devi. Devi Suktam is similar to that of Purusha Suktam (salutation to the Supreme Lord). Devi Sooktam is chanted daily, during Navratri Durga Puja, Chandi Puja, other Shakti Pujas.

    Namo devyai mahadevyai shivayai satatam namaha,
    Namaha prakrityai bhadrayai niyataah pranataah sma taam //1//

    Roudrayai namo nityayi gouryayai dhatrayai namo namaha,
    Jyothsnayayai chendurupinyayai sukhayayai satatam namaha //2//

    Kalyannyai pranatam vridhyayai sidhyayai kurmo namo namah,
    Nairutyayai bhybritaam lakshmyai sharvanyayai tey namo namah //3//

    Durgayai durgapaaraayai, saaraayai sarvakaarine,
    Khyatyai tadhiva krishnayai dhumrayai satatam namaha //4//

    Ati soumyati roudrayai, nataastastastyai namo namaha,
    Namo jagatpratishtayai, devyayai krityayai namo namah //5//

    Ya devi sarvabhuteshu, Vishnu mayeti shabdita,
    Namastastyai Namastastyai Namastastyai namo namaha //6//

    Ya devi sarvabhuteshu, Chetanetyabhidhiyate,
    Namastastyai Namastastyai Namastastyai namo namaha //7//

    Ya devi sarvabhuteshu, Buddhirupenasamsthita,
    Namastastyai Namastastyai Namastastyai namo namaha //8//

    Ya devi sarvabhuteshu, Nidrarupenasamsthita,
    Namastastyai Namastastyai Namastastyai namo namaha //9//

    Ya devi sarvabhuteshu, Kshudhaarupenasamsthita,
    Namastastyai Namastastyai Namastastyai namo namaha //10//

    Ya devi sarvabhuteshu, Chhayarupenasamsthita,
    Namastastyai Namastastyai Namastastyai namo namaha //11//

    Ya devi sarvabhuteshu, Shaktirupenasamsthita,
    Namastastyai Namastastyai Namastastyai namo namaha //12//

    Ya devi sarvabhuteshu, Trushnarupenasamsthita,
    Namastastyai Namastastyai Namastastyai namo namaha //13//

    Ya devi sarvabhuteshu, Kshaantirupenasamsthita,
    Namastastyai Namastastyai Namastastyai namo namaha //14//

    Ya devi sarvabhuteshu, Jaatirupenasamsthita,
    Namastastyai Namastastyai Namastastyai namo namaha //15//

    Ya devi sarvabhuteshu, Lajjaarupenasamstitha,
    Namastastyai Namastastyai Namastastyai namo namaha //16//

    Ya devi sarvabhuteshu, Shantirupenasamstitha,
    Namastastyai Namastastyai Namastastyai namo namaha //17//

    Ya devi sarvabhuteshu, Shraddharupenasamsthita,
    Namastastyai Namastastyai Namastastyai namo namaha //18//

    Ya devi sarvabhuteshu, Kantirupenasamsthita,
    Namastastyai Namastastyai Namastastyai namo namaha //19//

    Ya devi sarvabhuteshu, Lakshmirupenasamsthita,
    Namastastyai Namastastyai Namastastyai namo namaha //20//

    Ya devi sarvabhuteshu, Vrittirupenasamsthita,
    Namastastyai Namastastyai Namastastyai namo namaha //21//

    Ya devi sarvabhuteshu, Smrutirupenasamsthita,
    Namastastyai Namastastyai Namastastyai namo namaha //22//

    Ya devi sarvabhuteshu, Dayarupenasamsthita,
    Namastastyai Namastastyai Namastastyai namo namaha //23//

    Ya devi sarvabhuteshu, Tushtirupenasamsthita,
    Namastastyai Namastastyai Namastastyai namo namaha //24//

    Ya devi sarvabhuteshu, Matrurupenasamsthita,
    Namastastyai Namastastyai Namastastyai namo namaha //25//

    Ya devi sarvabhuteshu, Bhrantirupenasamsthita,
    Namastastyai Namastastyai Namastastyai namo namaha //26//

    Indiyanaa madhishtatree, bhootaanaamchaakhileshuyaa,
    Bhuteshu satatam satyai, vypyai devyai namo namah //27//

    Chitirupena yakrithsna, meta dwapyasthitajagat,
    Namastastyai Namastastyai Namastastyai namo namaha //28//

    Om stutaa suraih poorva mabhishta samshrayat
    Tadhasurendrena dineshu sevita
    Karotu saanaha shubhahetu iswari
    Shubhani bhdranyabhihantu chaapadaha
    Om yaa saapratam choddatadaityataapitai
    Asmbhi reeshacha suraih namasyate
    Yaa cha smruta tatkshan meva hantinaha
    Sarvapado bhaktivinamra murtibhih

0 comments:

Post a Comment

 
Back to top!